अनुनद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनद् [anunad], 1 P. To sound towards or at (with acc.). -Caus. To cause to sound, make resonant, fill with echo; प्रथिवीं चान्तरिक्षं च सागरांश्चानुनादयन्; साधु साध्विति नादेन पृथिवीमन्वनादयन्; विहङ्गैरनुनादितम् Mb. made musical or resonant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनद्/ अनु- to sound towards( acc. ): Caus. P. -नादयति, to make resonant or musical.

"https://sa.wiktionary.org/w/index.php?title=अनुनद्&oldid=199580" इत्यस्माद् प्रतिप्राप्तम्