अनुनासिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनासिक¦ त्रि॰ अनुगतो नासिकाम् अत्या॰ स॰। नासिक-या सह स्वस्वस्थानेनोच्चार्य्यमाणेषु वर्णभेदेष। ते च
“अमोऽनुनासिका न ह्रौ” इति शिक्षायां दर्शिताः हकार-रकारभिन्नाः अम्प्रत्यहरान्तर्गताः वर्णाः।
“मुखनासिका-वचनोऽनुनासिक” इति पाणिन्युक्तेस्तेषां तत्तत्स्थान-सहितनासिकयोच्चार्य्यमाणत्वात्तत्त्वम्
“उपदेशेऽजनुनासिक” इति पा॰। अम्प्रत्याहारमध्ये रभिन्ना यबलाः निर-नुनासिकाः सानुनासिकाश्च तत्रानुनासिकस्थाने उत्पन्नय-वलामेव सानुनासिकत्वम्
“यलोद्विधाऽरो निरनुनासिकःसानुनासिकः। ञमोऽनुनासिकस्तेन तत्स्थाने सानुनासिक” इत्यभियुक्तोक्तेः यथा यय्यं म्यते विद्वाल्लिं खति, सर्व्वत्सरःअन्ये निरनुनासिकाः। वेत्यनुवृत्तौ
“अणोऽप्रगृह्यस्यानु-नासिक” इति पाणित्युक्तेरप्रगृह्या एवाणोऽनुनासिकाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनासिक¦ mfn. (-कः-का-कं) Nasal, uttered through the nose. E. अनु and नासिका the nose.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनासिक [anunāsika], a. [अनुगतो नासिकाम्]

Nasal, pronounced through the nose; मुखसहितनासिकया उच्चार्यमाणो वर्णो$- नुनासिकसंज्ञः स्यात् Sk.; मुखनासिकावचनो$नुनासिकः P.I.1.8; अमो$नुनासिका न ह्रौ Śikṣā; अनुनासिक being a name for the 5 nasal consonants, the vowels or the consonants य्, व्, ल् (under certain circumstances); i. e. the letters included in the प्रत्याहार अम् except ह् and र्.

The sign used to mark the nasalization in the case of य्, व् or ल्. -कम् The nasal twang. -Comp. -आदिः a conjunct consonant beginning with a nasal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनासिक/ अनु-नासिक mfn. nasal , uttered through the nose (as one of the five nasal consonants , or a vowel , or the three semivowels य्, व्, ल्, under certain circumstances ; in the case of vowels and semivowels , the mark ? is used to denote this nasalization)

अनुनासिक/ अनु-नासिक mfn. the nasal mark ?

अनुनासिक/ अनु-नासिक n. a nasal twang

अनुनासिक/ अनु-नासिक n. speaking through the nose (a fault in pronunciation).

"https://sa.wiktionary.org/w/index.php?title=अनुनासिक&oldid=486136" इत्यस्माद् प्रतिप्राप्तम्