अनुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनी [anunī], 1 P.

To conciliate, win over, induce, persuade, prevail upon; request, supplicate, entreat, propitiate, pacify, appease (anger &c.); स चानुनीतः प्रणतेन पश्चात् R.5.54; विग्रहाच्च शयने पारङ्मुखीर्नानुनेतुमवलाः स तत्वरे 19.38,43; Bk.5.46;6.137; त्वत्सङ्गमेन मम तत्तदिवानु- नीतम् V.3.2 pacified, made favourable or agreeable; Ki.13.67; M.5; K.168,178; Dk.3,4,7.

To cherish love; विद्विषोप्यनुनय Bh.2.77; cf. Shakespeare "Cherish those hearts that hate thee".

To bring near to (with dat. of peason).

To train, discipline.

To honour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनी/ अनु- ( Subj. 2. sg. -नयस्; aor. Subj. 2. sg. -नेषि, 2 pl. -नेषथा)to bring near , lead to RV. ; to induce , win over , conciliate , pacify , supplicate.

"https://sa.wiktionary.org/w/index.php?title=अनुनी&oldid=199623" इत्यस्माद् प्रतिप्राप्तम्