अनुपकारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपकारिन्¦ त्रि॰ न उपकारी विरोधे न॰ त॰। अपकारिणि स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपकारिन्¦ mfn. (-री-रिणी-रि) Not assisting, neglecting, ungrateful. E. अन् neg. उपकारिन् assisting.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपकारिन् [anupakārin], a.

Not obliging, ungrateful, not making a return for benefits received.

Worthless, useless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपकारिन्/ अन्-उपकारिन् mfn. not assisting , disobliging , ungrateful , not making a return for benefits received

अनुपकारिन्/ अन्-उपकारिन् mfn. unserviceable , useless.

"https://sa.wiktionary.org/w/index.php?title=अनुपकारिन्&oldid=199638" इत्यस्माद् प्रतिप्राप्तम्