अनुपत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपत् [anupat], 1 P.

To fly to or towards.

To fly or run after, follow (fig. also); pursue, chase; मुहुरनुपतति स्यन्दने दत्तदृष्टिः Ś.1.7; कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः Ś.1; न यत्र प्रत्याशामनुपतति नो वा रहयति (चेतः) Māl.9.8. does not run after (cherish), hope or leave it; यस्यैवं भवन्तः कुटुम्बवृत्तिमनुपतिताः Mv.1; अनुपतति रजनीं पूर्वसन्ध्या Śi.11.4.

To fall upon, attack; प्राग्वीराननुपत्य Māl 8.9. -Caus.

To fly to.

To throw another down along with oneself.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपत्/ अनु- to pass by( acc. )flying A1s3vGr2. ; to fly after , run after , go after , follow: Caus.(Imper. 2. sg. -पातय)to fly along AV. vi , 134 , 3 ; to throw (a person) down together with oneself R.

"https://sa.wiktionary.org/w/index.php?title=अनुपत्&oldid=199656" इत्यस्माद् प्रतिप्राप्तम्