अनुपम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपमः, त्रि, (नास्ति उपमा सादृश्यं यस्य सः ।) उपमाशून्यः । उत्तमः । इति मेदिनी ॥ (सर्व्वोत्- कृष्टः । सादृश्यरहितः । “बलं प्रमाणं शक्तिश्च परैरनुपमं मम” । इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम¦ त्रि॰ नास्ति उपमा यस्य। अतुल्ये अन्यसादृश्यरहितेअत्युत्कृष्टे।
“बलं प्रमाणं शक्तिश्च परैरनुपमं ममेति रा॰। कुमुददिग्गजयोषिति स्त्रीत्यमरः। सुप्रतीकदिग्गजस्त्रियांस्त्रीति मेदिनिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम¦ mfn. (-मः-मा-मं) Excellent, best. f. (-मा) The female elephant of the south-east, or of the north-east. E. अन् neg. and उपमा resem- blance; above comparison.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम [anupama], a. [न. ब.] Incomparable, matchless, peerless, best, most excellent. -मतिः N. of a contemporary of Śākya muni. -मा The female elephant of the southwest (mate of कुमुद).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम/ अन्-उपम mf( आ)n. incomparable , matchless

अनुपम/ अन्-उपम mf( आ)n. excellent , best

"https://sa.wiktionary.org/w/index.php?title=अनुपम&oldid=486162" इत्यस्माद् प्रतिप्राप्तम्