अनुपमेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपमेय¦ त्रि॰ केनापि न उपमीयतेऽसौ उप + मि--कर्म्मणियत् न॰ त॰। अन्यैरतुल्ये, अन्यसाद्दृश्यरहिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपमेय¦ mfn. (-यः-या-यं) Incomparable: so अनुपमित mfn. (-तः-ता-तं) E. अन् neg. उपमित compared, or उपमेय comparable.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपमेय [anupamēya] मित [mita], मित a. Matchless, incomparable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपमेय/ अन्-उपमेय mfn. incomparable.

"https://sa.wiktionary.org/w/index.php?title=अनुपमेय&oldid=486166" इत्यस्माद् प्रतिप्राप्तम्