अनुपलब्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपलब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Unperceived, unascertained.
2. Unob- tained. E. अन् neg. उपलब्ध obtained.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपलब्ध [anupalabdha], a. Unobserved, unperceived.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपलब्ध/ अन्-उपलब्ध mfn. unobtained , unperceived , unascertained.

"https://sa.wiktionary.org/w/index.php?title=अनुपलब्ध&oldid=486170" इत्यस्माद् प्रतिप्राप्तम्