अनुपस्थित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपस्थित [anupasthita], a. Not present, absent, not at hand or near; not current. -तम् A word that is not उपस्थित q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपस्थित/ अन्-उपस्थित mfn. not come near , not present , not at hand

अनुपस्थित/ अन्-उपस्थित mfn. not complete S3Br.

अनुपस्थित/ अन्-उपस्थित n. a word not उपस्थितSee.

"https://sa.wiktionary.org/w/index.php?title=अनुपस्थित&oldid=486177" इत्यस्माद् प्रतिप्राप्तम्