अनुप्रपन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रपन्न¦ mfn. (-न्नः-न्ना-न्नं) following, conforming to. E. अनु, and प्रपन्न done.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रपन्न/ अनु-प्रपन्न mfn. following after , conformed to.

"https://sa.wiktionary.org/w/index.php?title=अनुप्रपन्न&oldid=199851" इत्यस्माद् प्रतिप्राप्तम्