अनुप्रवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रवद्/ अनु-प्र- to repeat another's words TS. AitBr. ; to speak of Nir. : Caus. -वादयति, to cause to resound , to play (an instrument) S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=अनुप्रवद्&oldid=199878" इत्यस्माद् प्रतिप्राप्तम्