अनुप्रवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रवेश¦ पु॰ अनु + प्र + विश + भावे घञ्। अनुरूपप्रवेशे
“पुपोष दृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमा” इति रघुः। अमावास्यायाञ्चन्द्रार्कयोः एकराश्यवस्थितत्वेनसूर्य्यमण्डलादधः स्थितत्वाच्चार्काच्चन्द्रस्यान्तरगतौ सूर्य्यरश्मे-[Page0178-b+ 38] रिन्दौ प्रवेशः तदुत्तरञ्च क्रमशः प्रवेशाधिक्यम्
“सलिलमयेशशिति रवेर्दीधितयोमूर्च्छितास्तमोनैशम्। क्षपयन्ति दर्प-णोदरनिहिता इव मन्दिरस्यान्तरिति” वृहत्स॰। यथाच तस्याधस्थःत्वं तथा इन्दुशब्दे वक्ष्यते। तथाहि यावद्-यावच्च सूर्य्यात् चन्द्रमाः पूर्बं गच्छति तावत्तावदेव व्यव-धानानुरूपेण सूर्य्यरश्मेस्तत्र क्रमशःप्रवेशः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रवेश [anupravēśa], 1 Entrance into; पुपोष वृद्धिं हरिदश्वदीधितेरनु- प्रवेशादिव बालचन्द्रमाः R.3.22;1.51.

Adapting oneself to the will of; बलवताभिभूतस्य विदेशगमनं तदनुप्रवेशो वा नीतिः Pt.1; भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः Śi.9.48.

Imitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रवेश/ अनु-प्रवेश m. entrance into

अनुप्रवेश/ अनु-प्रवेश m. imitation L.

"https://sa.wiktionary.org/w/index.php?title=अनुप्रवेश&oldid=486205" इत्यस्माद् प्रतिप्राप्तम्