अनुप्राप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्राप् [anuprāp], 5 P.

To get, obtain.

To reach, go to, overtake; गङ्गानदीमनुप्राप्ताः Mb.

To imitate; लीलाखेल- मनुप्रापुर्महोक्षास्तस्य विक्रमम् R.4.22.

To arrive, come (intrans); कथमिमां भूमिमनुप्राप्तः K.132; Ve.6.

To get back.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्राप्/ अनु-प्रा ( आप्)to come or go up to , reach , attain; to arrive; to get; to get back; to get by imitating.

"https://sa.wiktionary.org/w/index.php?title=अनुप्राप्&oldid=199913" इत्यस्माद् प्रतिप्राप्तम्