अनुप्रास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रासः, पुं, (रसाद्यनुगतत्वेन प्रकर्षेण वर्णानामासः न्यासः, अनु + प्र + अस् + घञ् ।) तुल्यवर्ण- विन्यासः । यथा, -- “वर्णसाम्यमनुप्रासः” इति काव्यप्रकाशः ॥ “वर्णावृत्तिरनुप्रासः पदे पादे विधीयते” । इति काव्यचन्द्रिका । अस्य विवरणं अलङ्कार- शब्दे द्रष्टव्यम् ॥ (“वर्णसाम्यरूपः शब्दालङ्कार- विशेषः, अत्र वर्णानामेव सादृश्यं ज्ञेयं, स्वर- मात्रेऽपि सादृश्यं वैचित्र्याभावात् न गणितं । स तु पञ्चविधः, छेकानुप्रासो वृत्त्यनुप्रासः श्रुत्यनु- प्रासोऽन्त्यानुप्रासो लाटानुप्रासश्चेति । अनुप्रासः शब्दसाम्यं वैषग्येऽपि स्वरस्य यत्” । इति सा- हित्यदर्पणे ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रास¦ m. (-सः) Alilteration, repetition of similar letters, syllables and words. E. अनु and प्र before अस् to be, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रासः [anuprāsḥ], [अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासं समवर्ण- रचनां समवर्णोच्चारणं वा] Alliteration, repetition of similar letters, syllables or sounds; वर्णसाम्यमनुप्रासः K. P.9; (स्वरवैसादृश्ये$पि व्यञ्जनसदृशत्वं वर्णसाम्यं ससाद्यानुगतः प्रकृष्टो न्यासः; अनुप्रासः शब्दसाम्यं वैषम्ये$पि स्वरस्य यत् S. D.633.) अनुप्रास is of 5 kinds; (a) छेक˚ or single alliteration; बकुलगन्धा- नन्धीकुर्वन्, कावेरीवारिपावनः पवनः, मूर्ध्नामुद्वृत्तकृत्ताविरलगरल &c. K. P.7. (b) वृत्ति˚ or harmonious. उदा°ree उन्मीलन्मधुगन्ध- लुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्ला- सैरमी वासराः ॥ (c) श्रुति˚ or melodious. उदा˚ दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥ (d) अन्त्य˚ or final; as मन्दं हसन्तः पुलकं वहन्तः. (e) लाट˚; स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जीतकन्दर्पे कन्दर्पवशगं प्रियम् ॥ For definitions and examples see S. D. 633-38 and K. P.9th Ullāsa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रास/ अनु-प्रा m. alliteration , repetition of similar letters , syllables , and words Kpr. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुप्रास&oldid=486210" इत्यस्माद् प्रतिप्राप्तम्