अनुबद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबद्ध¦ mfn. (-द्धः-द्धा-द्धं) Bound to, connected with. E. अनु, and बद्ध bound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबद्ध [anubaddha], p. p.

Bound, attached, tied to.

Following the train, coming as a consequence; अनुबद्धार्थान- र्थसंशयान् विचार्य Dk.41.

Connected with, related to, relating or belonging to.

Constantly sticking to, being in; continued, continuous; नित्यानुबद्धकुलवैरः Ve.1; ˚मुग्धकाकलीहसितम् U.3; ˚विजृम्भकम् K.66; ˚बिन्दुभिरश्रुभिः 135 constantly flowing.

Fixed upon, directed towards; कलहंस ˚वक्त्रायाः Dk.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबद्ध/ अनु-बद्ध mfn. bound to , obliged to , connected with , related to , belonging to

अनुबद्ध/ अनु-बद्ध mfn. followed by.

"https://sa.wiktionary.org/w/index.php?title=अनुबद्ध&oldid=486211" इत्यस्माद् प्रतिप्राप्तम्