अनुबन्धिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्धिन्¦ त्रि॰ अनुबघ्नगात अनु + बन्ध--णिनि। महचरेअनुगते, अनुरोधिनि, व्यापके च। स्त्रियां ङीप्।
“गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” इति रवुः।
“अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनि मनुष्यलोके” इति गीता।
“सूक्ष्मानुबन्धी सूक्ष्मश्च सुगन्धी रोचकोमृदुरिति”
“मेदःकषायैः खलु रोग एष सुदुस्तरो वर्ष-गणानुबन्धी” इति च सुश्रुतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्धिन्¦ mfn. (-न्धी-न्धिनी-न्धि) Connected with, attached. E. अनुबन्ध and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्धिन् [anubandhin], a. (oft. at the end of comp.)

(a) Connected with, attached or related to; अहो सरसरमणी- यानुबन्धिनी स्त्रीजनकथा Māl.1 having for its contents or subject-matter &c.; परिचर्यानुबन्धी Dk.11 continuing. (b) Mixed or blended with; नीलकण्ठकलकेकानुबन्धिना मन्द्र- हुङ्कृतेन मामनुमन्यते Māl.9.

Followed by, accompanied with; having in its train, resulting in having as a consequence; तदियमापत्समन्ततो$नर्थानुबन्धिनी Dk.6; अय- मर्थो$र्थानुबन्धी 67; शास्त्रं शास्त्रान्तरानुबन्धि 156; दुःखं दुःखानुबन्धि V.4 one misfortune closely follows another, or misfortunes never come single; K.349; महोदयैस्तस्य हितानु- बन्धिभिः Ki.1.2; कर्मानुबन्धीनि मनुष्यलोके Bg.15.2; गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव R.1.22 being associated with.

Lasting, thriving, prosperous, growing apace, continuous; uninterrupted; अपि त्वदावर्जितवारिसंभृतं प्रवाल- मासामनुबन्धि वीरुधाम् Ku.5.34; ऊर्ध्वं गतं यस्य न चानुबन्धि R.6.77 continuous uninterrupted or all pervading; K.246,33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्धिन्/ अनु-बन्धिन् mfn. connected with , attached

अनुबन्धिन्/ अनु-बन्धिन् mfn. having in its train or as a consequence , resulting

अनुबन्धिन्/ अनु-बन्धिन् mfn. continuous , lasting , permanent.

"https://sa.wiktionary.org/w/index.php?title=अनुबन्धिन्&oldid=199937" इत्यस्माद् प्रतिप्राप्तम्