अनुबुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबुध् [anubudh], 4 A. To awake, to recollect; learn, obtain information of, know, be aware of; न सत्यमनुबुध्यते K. 14 does not perceive or recognise. -Caus.

To remind, put in mind of; अये सम्यगनुबोधितो$स्मि Ś.1 well reminded.

To advise, inform; इति शिष्येण किलान्वबोधयत् R.8.75.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबुध्/ अनु- to awake; to recollect; to learn (by information):Caus. -बोधयति, to communicate , to remind , S3a1k.

"https://sa.wiktionary.org/w/index.php?title=अनुबुध्&oldid=199944" इत्यस्माद् प्रतिप्राप्तम्