अनुब्रू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुब्रू/ अनु- cl.2 P. -ब्रवीतिto pronounce , recite; to utter; to address , invite (with dat. ) S3Br. etc. ; to repeat another's words , learn by heart (by repeating another's words) RV. v , 44 , 13 S3Br.

"https://sa.wiktionary.org/w/index.php?title=अनुब्रू&oldid=199954" इत्यस्माद् प्रतिप्राप्तम्