अनुभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभवः, पुं, (अनु + भू + भावे अप् ।) स्मृतिभिन्न- ज्ञानं । अनुमानादि । धारावाहिज्ञानं । तत्प- र्य्यायः । उपलम्भः २ इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभव पुं।

अनुभवः

समानार्थक:संवेद,वेदना,उपलम्भ,अनुभव,निर्वेश

3।2।27।2।2

प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम्. उपलम्भस्त्वनुभवः समालम्भो विलेपनम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभव¦ पु॰ अनु + भू--अप्। स्मृतिभिन्ने ज्ञाने। विषयानु-रूपभवनाच्च वुद्धिवृत्तेरनुभवत्वम्।
“वृत्तिसारूप्यमितरत्र” पात॰ सूत्रे, विषयानुरूपत्वं चित्तवृत्तेरभिहितम्। तथाहि यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्याकारेण परिणमते एवमेव इन्द्रियादिप्रणाल्याऽन्तःकरणंवहिर्निसृत्य विषयाकारेण परिणमते तादृशपरिणाम-रूपवृत्त्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्यविषयरूपानुरूपभवनात् अनुभवत्वम्। स्मृतौ तु विषय-सन्निकर्षाभावात् न विषयाकारताप्राप्तिरिति तद्भिन्ने ज्ञानेएवास्य प्रयोगोपाधिता इति सांख्यबेदान्तिमतम्। अनु-भवस्य प्रत्यक्षाणुमानोपमाशाब्दभेदेन चतस्रो विधाः इतिनैयायिकादयः। वेदान्तिनो मीमांसकाश्च अर्थापत्त्यनुप-लब्धिरूपमधिकं तद्भेदद्वयमुररीचक्रुः। वैशेषिकाः सौगताश्च[Page0180-a+ 38] प्रत्यक्षानुमारूपमेव अनुभवद्वयं स्वीचक्रुः अन्येषां सर्व्वेषा-मनयोरन्तर्भावात्। सांख्यादयः प्रत्यक्षानुमाशाब्दाएवेति भेदत्रयीमङ्गीचक्रुः। चार्वाकाः प्रत्यक्षमात्रमितिभेदः।
“अनुभवं वचसा सखि लुम्पसीति” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभव¦ m. (-वः)
1. Conclusive judgment, understanding, impression, the exercise of the intellect, independent of memory; also अनुभूति।
2. Result, consequence. E. अनु, भू to be, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभव [anubhava] भाव [bhāva], भाव &c. See under अनुभू.

अनुभवः [anubhavḥ], 1 Direct perception or cognition, knowledge derived from personal observation or experiment, notion, apprehension, the impression on the mind not derived from memory, one of the kinds of knowledge; सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः । सा द्विविधा स्सृतिरनुभवश्च । संस्कारमात्र- जन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः which again is यथार्थ right & अयथार्थ wrong. See T. S.34. (The Naiyāyikas recognize प्रत्यक्ष, अनुमान, उपमान and शाब्द as the four sources of knowledge; the Vedāntins and Mīmāṁsakas add two more अर्थापत्ति and अनुपलब्धि; the Vaiśeṣikas and Bauddhas admit the first two only, the Sāṅkhyas exclude उपमान, while the Chārvākas admit प्रत्यक्ष only. Other sections of philosophical schools add three more to the six sources of knowledge recognised by the Mīmāṁsakas; -संभव 'equivalence'; ऐतिह्य 'fallible testimony', and चेष्टा 'gesture'.)

Experience; अनुभवं वचसा सखि लुम्पसि N.4.15.

Understanding.

Result, consequence. -Comp. -सिद्ध a. established by experience.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभव/ अनु-भव m. perception , apprehension , fruition

अनुभव/ अनु-भव m. understanding

अनुभव/ अनु-भव m. impression on the mind not derived from memory

अनुभव/ अनु-भव m. experience , knowledge derived from personal observation or experiment

अनुभव/ अनु-भव m. result , consequence.

"https://sa.wiktionary.org/w/index.php?title=अनुभव&oldid=486222" इत्यस्माद् प्रतिप्राप्तम्