अनुभवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभवः, पुं, (अनु + भू + भावे अप् ।) स्मृतिभिन्न- ज्ञानं । अनुमानादि । धारावाहिज्ञानं । तत्प- र्य्यायः । उपलम्भः २ इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभवः [anubhavḥ], 1 Direct perception or cognition, knowledge derived from personal observation or experiment, notion, apprehension, the impression on the mind not derived from memory, one of the kinds of knowledge; सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः । सा द्विविधा स्सृतिरनुभवश्च । संस्कारमात्र- जन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः which again is यथार्थ right & अयथार्थ wrong. See T. S.34. (The Naiyāyikas recognize प्रत्यक्ष, अनुमान, उपमान and शाब्द as the four sources of knowledge; the Vedāntins and Mīmāṁsakas add two more अर्थापत्ति and अनुपलब्धि; the Vaiśeṣikas and Bauddhas admit the first two only, the Sāṅkhyas exclude उपमान, while the Chārvākas admit प्रत्यक्ष only. Other sections of philosophical schools add three more to the six sources of knowledge recognised by the Mīmāṁsakas; -संभव 'equivalence'; ऐतिह्य 'fallible testimony', and चेष्टा 'gesture'.)

Experience; अनुभवं वचसा सखि लुम्पसि N.4.15.

Understanding.

Result, consequence. -Comp. -सिद्ध a. established by experience.

"https://sa.wiktionary.org/w/index.php?title=अनुभवः&oldid=486223" इत्यस्माद् प्रतिप्राप्तम्