अनुभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभू¦ स्त्री अनु + भू--क्विप्। अनुभवरूपे ज्ञानभेदे
“अयमात्मासर्व्वानुभूरिति” वृ॰ उप॰।
“सत्यं ज्ञानमनन्तं ब्रह्मेति” श्रुत्या ब्रह्मणोज्ञानरूपत्वात् सर्व्वज्ञानरूपत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभू [anubhū], 1 P.

To enjoy; taste, experience, feel, have experience or knowledge of, notice, perceive (by the senses &c.); to suffer, bear, undergo (as misery &c.); अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसम् Dk. 121; असक्तः सुखमन्वभूत् R.1.21; भुवनालोकनप्रीतिः स्वर्गिभि- र्नानुभूयते Ku.2.45; R.7.28; आत्मकृतानां हि दोषाणामनु- भवितव्यं फलमात्मनैव K.121; अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णम् Ś.5.7; Ku.4.41; संवत्सरमात्रं प्रेष्यभावमनुभूय M.5 undergoing the state of a servant; षष्ठमनुभवन् वर्षम् K.77 being in the sixth year, six years old.

To learn, hear, understand; वेदान्नानुभवसि Ch. Up.

To try, test, put to the test; न त्वं तेनान्वभाविष्ठा नान्वभावि त्वयाप्यसौ । अनुभूता मया चासौ तेन चान्वभविष्यहम् ॥ Bk.5.35.

To comprise, include, grasp; द्वे वामलके अनुभवति Ch. Up.

To come up with, arrive at, get, obtain (mostly Ved. in these senses).

To turn or incline to; यत् त्वा भवतो रोदसी अनु Rv.1.147.1.

To act favourably; य एवैतमनुभवति यो वै तमनुभार्यान् बुभूर्षति Bṛi. Up.1.3.18.]-Caus.

To cause to enjoy, feel, or experience; अनुभावयितुं मन्ये यत्नः संप्रति मां विधेः Mu.6.15; स्नानभोजना- दिकमनुभावितो$स्मि Dk.125; आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते Bv.1.12.

To reflect on, meditate, think of; मनसा तमेव वृत्तान्तमन्वभावयत् K.176,279.

To infer, know; तस्मात्परोक्षवृत्तीनां फलैः कर्मानुभाव्यते H.4.11.

अनुभू [anubhū], a. [भू-क्विप्] Perceiving, understanding. -भूः f. Experience, direct knowledge or perception; अयमात्मा सर्वानुभूः Bṛi. Up.2.5.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभू/ अनु- to enclose , embrace ChUp. ; to be after , attain , equal RV. etc. ; to be useful , to help S3Br. S3a1n3khS3r. ; to turn or incline to RV. x , 147 , 1 Page36,3; to notice , perceive , understand; to experience , to attempt.

अनुभू/ अनु-भू mfn. perceiving , understanding( ifc. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभू स्त्री.
(बहु.) कुछ मन्त्रों एवं आहुतियों का नाम, आप.श्रौ.सू. 2०.11.1० (अगिन्ना तपोऽन्वभवदिति अनुभू)।

"https://sa.wiktionary.org/w/index.php?title=अनुभू&oldid=476433" इत्यस्माद् प्रतिप्राप्तम्