अनुभूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभूत¦ त्रि॰ अनु + भू--कर्म्मणि क्त। अनुभवविषयीभूतेपदार्थे अनु + भू--कर्त्तरि क्त। पश्चाज्जाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभूत¦ mfn. (-तः-ता-तं)
1. Understood, judged, apprehended.
2. Result- ed, followed as a consequence.
3. Perceiving, understanding. E. अनु, and भूत been.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभूत/ अनु-भूत mfn. perceived , understood , apprehended

अनुभूत/ अनु-भूत mfn. resulted , followed as a consequence

अनुभूत/ अनु-भूत mfn. that has experienced , tasted , tried or enjoyed.

"https://sa.wiktionary.org/w/index.php?title=अनुभूत&oldid=486229" इत्यस्माद् प्रतिप्राप्तम्