अनुमत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमत¦ त्रि॰ अनु + मन--क्त। स्वयंप्रवृत्ते इदं क्रियतामितिप्रोत्साहनार्थमनुज्ञाते। अनुमोदिते च
“कृतमनुमतं दृष्टं वायैरिदं गुरु पातकमिति” वेणी॰।
“गुरुणानुमतः स्नात्वासमावृत्तो यथाविधि” इति मनुः।
“सग्यग्विनीयानुमतोगृहायेति” च रघुः।
“उभयानुमतः साक्षीति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमत¦ mfn. (-तः-ता-तं)
1. Accepted, assented to.
2. Agreeable, pleasant.
3. Loved, beloved.
4. Concurred with, being of one opinion. E. अनु, and मत minded.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमत [anumata], p. p.

Approved, assented to, agreed to, permitted, allowed, granted &c. द्वारे नियुक्तपुरुषानुमतप्रवेशः M.1.12. भ्रूक्षेपमात्रानुमतप्रवेशाम् Ku.3.6. कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम् Ve.3.24; ˚गमना Ś4.1 allowed to depart; अनुमतो गृहाय R.5.1; उभय˚ तः साक्षी Y.2.72 admitted by both parties &c.

Liked, beloved, pleasant, loved, agreeable, desired by, dear to; वृष्टिं च कर्षकजनानुमतां करोति Bṛi. S.5.72.

Being of one opinion, agreeing or concurring with. -तः A lover; घनमतो नमतोनुमतान् प्रियाः Śi.6.65. -तम् Consent, approval, permission; प्रथमं कस्यानुमते चोरितमेतत्त्वया हृदयम् V.3.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमत/ अनु-मत mfn. approved , assented to , permitted , allowed , agreeable , pleasant

अनुमत/ अनु-मत mfn. loved , beloved

अनुमत/ अनु-मत mfn. concurred with , being of one opinion

अनुमत/ अनु-मत n. consent , permission , approbation

"https://sa.wiktionary.org/w/index.php?title=अनुमत&oldid=486232" इत्यस्माद् प्रतिप्राप्तम्