अनुमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन् [anuman], 4 A.

To agree or consent to, comply with, approve, sanction, grant; to permit, allow; किं महार्ह- शयनोपेते न वासमनुमन्यसे Rām.5.24.2. तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् R.11.39; राजन्यान् स्वपुरनिवृत्तये$नुमेने R.4.87; कैलासनाथोद्वहनाय पुष्पकमन्वमंस्त 14.2; शुश्रूषमाणां गिरिशोनुमेने Ku.1.59,5.68; कृताभिमर्षामनुमन्यमानः सुताम् Ś 5.2; इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् R. 16.85 be pleased not to reject or refuse; अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् Bh.3.22.

To follow, have recourse to; धर्मार्थावभिसन्त्यज्य संरभं योनुमन्यते Mb. -Caus.

To ask for leave or permission; ask the consent of; अनुमान्यतां महाराजः V.2 ask for leave to go; take counsel with; भूयो$पि सखीजनमनुमानयिष्यामि Ś.3.

To ask for, request or beg; अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च (विकिरत्) Y.1. 241.

To honour.

To put to account.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्/ अनु- to approve , assent to , permit , grant: Caus. P. -मानयति, to ask for permission or leave , ask for( acc. ) Ya1jn5. ; to honour.

"https://sa.wiktionary.org/w/index.php?title=अनुमन्&oldid=200002" इत्यस्माद् प्रतिप्राप्तम्