अनुमन्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ¦ त्रि॰ अनु + मन--तृच्। स्वयमुदासीने कार्य्यादौप्रवृत्तस्यान्यस्यीत्साहवर्द्धनार्थमनुज्ञाकर्त्तरि।
“अनुमन्ताविशसिता नियन्ता क्रयविक्रयीति” मनुः
“उपद्रष्टानुमन्ताच भर्त्ता भोक्ता महेश्वर” इति गीता।
“अनुमन्ता अनु-मोदयितैव सन्निधिमात्रेणानुग्राहक” इति श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ¦ mfn. (-न्ता-न्त्री-न्तृ) Consenting to, concurring in, permitting. E. अनु, and मन् to mind, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ [anumantṛ], a. Consenting to, permitting, allowing, suffering (opp. to active agent); उपद्रष्टा$नुमन्ता च भर्ता भोक्ता महेश्वरः Bg.13.22; Ms.5.51 adviser.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ/ अनु-मन्तृ mfn. consenting to , permitting TBr. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुमन्तृ&oldid=200003" इत्यस्माद् प्रतिप्राप्तम्