सामग्री पर जाएँ

अनुमरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमरणम्, क्ली, (अनु + मृ + भावे ल्युट् ।) पश्चा- न्मरणं । भर्त्तरि मृते तत्पादुकादिकमादाय ज्वल- च्चितारोहणपूर्ब्बकं स्त्रिया मरणं । यथा -- “देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वयं । निधायोरसि संशुद्धा प्रविशेत् जातवेदसं” ॥ इति ब्रह्मपुराणं ॥ ब्राह्मण्या निषेधमाह, स्मृतिः । “पृथक् चितिं समारुह्य न विप्रा गन्तुमर्हति” ॥ सहमरणं । मृतभर्त्त्रा सह ज्वलच्चितारोहण- पूर्ब्बकं स्त्रिया मरणं । यथा, -- “भर्त्रानुमरणं काले याः कुर्व्वन्ति तथाविधाः । कामात्क्रोधाट्भयान्मोहात्सर्व्वाः पूता भवन्ति ताः” ॥ इति महाभारतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमरण¦ न॰ अनु + मृ--ल्युट्। भर्त्तरि मृते तद्देहाप्राप्तौतत्पादुकादिग्रहणेन पृथक्चितारोहणेन स्त्रीणां देहत्यागे।
“भर्त्त्रानुमरणं काले याः कुर्व्वन्ति तथाविधाः। कामात्क्रोधात् भयाद्वापि सर्वाः पूताः भवन्ति ताः” इति स्मृतिःअनुपूर्ब्बकमरणस्य मरणसदृशमरणार्थकत्वेन सकर्म्मकत्वम्अतएव
“भवता नानुमृतापि लभ्यते” इति रघौ कर्मणिक्तप्रयोगः। अनुमरणं च भर्त्तुः देशान्तरादिमरणे देहाद्य-लाभे एव
“देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम्। निधायोरसि संशुद्धा प्रविशेज्जातवेदसमिति” स्मृतिः। तत्रक्षत्रियादीनामेवाधिकारो न विप्रायाः, यथोक्तम्।
“पृथक्-चितां समारुह्य न विप्रा गन्तुमर्हतीति” शु॰ त॰ स्मृतौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमरण¦ n. (-णं) Dying with or following in death; the term usually denotes the cremation of a Hindu widow, whose husband's corpse is not on the spot, and with part of whose dress she, therefore, ascend the pile: this is prohibited to Brahman women. It is also synonimous with सहमरण burning with the body. E. अनु with or after, and मरण dying: dying with her husband.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमरणम् [anumaraṇam], See under अनुमृ.

अनुमरणम् [anumaraṇam], Following in death; तन्मरणे चानुमरणं करिष्या- मीति मे निश्चयः H.3; post-cremation of a widow (अनुमरणं हि भर्तर्देशान्तरादिमरणे देहाद्यलाभ एव); देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वयम् । निधायोरसि संशुद्धा प्रविशेज्जातवेदसम् ॥ This is allowed to Kṣatriya, Vaiṣya and other women, but not to Brāhmaṇa women; पृथक् चितां समारुह्य न विप्रा गन्तुमर्हति. Bāṇa severely condemns this practice; see K.173-4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमरण/ अनु-मरण See. अनु-मृ.

अनुमरण/ अनु-मरण n. following in death

अनुमरण/ अनु-मरण n. post-cremation or concremation of a widow

अनुमरण/ अनु-मरण n. the burning of a widow with (her husband's corpse or with part of his dress when his body is not on the spot ; See. सह-मरण).

"https://sa.wiktionary.org/w/index.php?title=अनुमरण&oldid=486237" इत्यस्माद् प्रतिप्राप्तम्