अनुमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमा, स्त्री, (अनु + मा + भावे अङ् ।) अनु- मितिः । अनुमानं । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमा¦ स्त्री अनु + मा--अङ्। परामर्शज्ञानाधीने (व्याप्तधूमा-दिलिङ्गविशिष्टज्ञानाधीने) ज्ञानभेदे यथा
“पर्वतो वह्निमा-नित्यादि” तथाहि धूमादिहेतौ महानसादौ प्राक् भूयः-सहचारदर्शनात् धूमत्ववह्नित्वसामान्यधर्म्मेण सकलवह्नि-धूमादिव्याप्तिनिश्चयः अनन्तरं देशान्तरं गतवतो वह्न्यर्थिनःपर्वतादौ धूमदर्शने सति तत्र वह्निव्याप्तिस्मृतिर्जायतेएकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकताया नियमेन, धूम-दर्शनात् धूमगताया वह्नेर्व्याप्तेः स्मरणसम्भवात्। तत-स्तादृशधूमवान् अयं पर्वत इति निश्चयरूपपरामर्शेन तत्रवह्निमानयमिति निश्चिनोति सोऽयं निश्चयः अनुमितिरूपःअनुभवभेद इति। तत्र च धूमादिलिङ्गज्ञानमेव करणंनतु ज्ञायमानलिङ्गं करणमिति नव्यनैयायिकसिद्धान्तःप्राचीनमते ज्ञायमानलिङ्गमेवेति भेदः
“अनुमायांज्ञायमानं लिङ्गं तु करणं न हीति” भाषा॰।
“सोऽयंनियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुमेति” श॰ श॰ प्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमा¦ f. (-मा) Inference (in logic,) drawing a conclusion from given premises. E. अनु after or according to, मा from माङ् to measure, affix अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमा [anumā], 3 A., 2 P.

To infer, (as from some signs, premises &c.); अलिङ्गं प्रकृतिं त्वाहुलिंङ्गैरनुमिमीमहे Mb.; conclude, guess, conjecture; धूमादग्निमनुमाय T. S.41; पर्याकुलत्वान्मरुतां वेगभङ्गे$नुमीयते Ku.2.25; अन्वमीयत शुद्धेति शान्तेन वपुषैव सा R.15.77,17.11; तेजोविशेषानुमितां दधानः 2.7,68;5.12; इह मदस्नपितैरनुमीयते सुरगणस्य गतं हरिचन्दनैः Ki.5.47.

To reconcile, equal. -Caus. (-मापयति) To lead one to infer or guess, bespeak, indicate; आकृतिरेवानुमापयत्यमानुषताम् K.132,22.

अनुमा [anumā], [मा-अङ्] Inference, conclusion from given premises; see अनुमिति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमा/ अनु- Intens. ( impf. अमीमेद् अनु)to roar or bleat towards RV. i , 164 , 28.

अनुमा/ अनु- to be behind in measure , to be unable to equal RV. Page37,1; to infer , conclude , guess , conjecture: Pass. -मीयते, to be inferred or supposed.

अनुमा/ अनु-मा f. inference , a conclusion from given premises.

"https://sa.wiktionary.org/w/index.php?title=अनुमा&oldid=486239" इत्यस्माद् प्रतिप्राप्तम्