अनुमेय

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुमाने वौरुद्ध्यम् न्यायशास्त्रे प्रसिद्धम्

(anumeya) - inferendum मलयाळम्- അനുമേയം അനുമാനിക്കാവുന്നത്

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमेय¦ त्रि॰ अनुमीयतेऽसौ अनु + मि--कर्म्मणि यत्। अनु-मित्यर्हे, अनुमातुं योग्ये
“एतावता नन्वनुमेयशोभीति” कुमा॰।
“फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाइव” इति रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमेय¦ mfn. (-यः-या-यं) Inferable. E. अनु, and मेय to be measured.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमेय [anumēya], pot. p. Inferable, to be inferred; फलानुमेयाः प्रारम्भाः R.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमेय/ अनु-मेय mfn. to be measured AV. vi , 137 , 2

अनुमेय/ अनु-मेय mfn. inferable , to be inferred , proved or conjectured.

"https://sa.wiktionary.org/w/index.php?title=अनुमेय&oldid=486249" इत्यस्माद् प्रतिप्राप्तम्