अनुमोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदन¦ n. (-नं)
1. Pleasing.
2. Assent, acceptance.
3. Sympathetic joy. E. अनु with, मोदन rejoicing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदनम् [anumōdanam], 1 Approval, assent, seconding, acceptance, compliance.

Causing pleasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदन/ अनु-मोदन n. pleasing , causing pleasure , applauding

अनुमोदन/ अनु-मोदन n. assent , acceptance

अनुमोदन/ अनु-मोदन n. sympathetic joy.

"https://sa.wiktionary.org/w/index.php?title=अनुमोदन&oldid=486252" इत्यस्माद् प्रतिप्राप्तम्