अनुमोदित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदितम्, त्रि, (अनु + मुद् + णिच् + कर्म्मणि क्तः ।) कृतानुमोदनं । अनुमतं । यथा, -- “भवता यद्व्यवसितं तन्मे साध्वनुमोदितं” । इति श्रीभागवतं ॥ (“गान्धर्व्वेण विवाहेन बह्व्योऽथ मुनिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चानुमोदिताः” ॥ इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदित¦ त्रि॰ अनु + नुद--णिच्--कर्म्मणि क्त। कृतानुमोदनेस्वानुमतत्वज्ञापनेन प्रोत्साहिते
“भवता यद्व्यवसितं तन्मे-साध्वसुमोदितम्। प्रार्थ्यमानोऽर्थिना यत्र ह्यर्थो नैवविघातितः। दानकालेऽथवा तूष्णीं स्थितः, सोऽर्थोऽनु-मोदित इति (प्रा॰ वि॰) उक्तेऽर्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदित¦ mfn. (-तः-ता-तं)
1. Pleased, delighted.
2. Agreeable, accept- able. E. अनु, and मोदित pleased.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमोदित/ अनु-मोदित mfn. pleased , delighted , applauded

अनुमोदित/ अनु-मोदित mfn. agreeable , acceptable.

"https://sa.wiktionary.org/w/index.php?title=अनुमोदित&oldid=200061" इत्यस्माद् प्रतिप्राप्तम्