अनुयम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयम्/ अनु- (3. pl. -यच्छन्ति; Imper. -यच्छतु; p. fem. -यच्छमाना)to direct , guide , give a direction to RV. i , 123 , 13 ; iv , 57 , 7 and vi , 75 , 6 ; ( perf. 3. pl. -येमुःA1. 3. du. -येमाते)to follow RV.

"https://sa.wiktionary.org/w/index.php?title=अनुयम्&oldid=200068" इत्यस्माद् प्रतिप्राप्तम्