अनुयाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयाज¦ पु॰ अनु + यज--घञ् यज्ञाङ्गत्वात् कुत्वाभावः। दर्शपौर्णमासाङ्गेषु प्रयाजादिषु पञ्चसु यागेषु।
“यजतिषुये यजामहे नानुयाजेषु” इति श्रुतिः।
“प्रयाजान्मे अनु-याजांश्च केवलानिति” ऋ॰

१० ,

५१ ,

९ , अनुयाजानु-मन्त्रणम् का॰

३ ,

५ ,

१४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयाजः [anuyājḥ], [यज्-घञ्, कुत्वाभावः P.VII.3.62] A part of a sacrificial ceremony (यज्ञाङ्गम्); secondary or supplementary sacrificial rite; usually written अनूयाज q. v.-Comp. -प्रसवः permission to perform an Anuyāja.-प्रैषाः the formulae belonging to the Anuyāja.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयाज/ अनु-याज m. a secondary or final sacrifice RV. x , 51 , 8 and 9 and 182 , 2 S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुयाज&oldid=200073" इत्यस्माद् प्रतिप्राप्तम्