अनुयात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयात्र¦ अव्य॰ यात्रायां विभक्त्यर्थे पश्चादर्थे वा अव्ययी॰। यात्रायामित्यर्थे, यात्रायाः पश्चाद्भावे च। अनुगताअनुरूपीकृता यात्रा येन प्रा॰ ब॰। अनुयायिवर्गे।
“त्यक्तभोगस्य मे राजन्! वने वन्येन जीवतः। किं कार्य्यमनुयात्रेणेति” रामा॰ अनुगता यात्रा प्रा॰ स॰। पश्चाद्-यात्रायां स्त्री। तत्प्रयोजनमस्येत्यर्थे ठक्। आनुयात्रिकःअनुचरे सेवके त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयात्रम् [anuyātram] त्रा [trā], त्रा Retinue, train; attendance upon; following; त्यक्तभोगस्य मे राजन् वने वन्येन जावतः । किं कार्यमनु- यात्रेण Rā. सखिभिश्चित्रकथैः कृतानुयात्रः । Bu. Ch.5.2. -त्रम्adv. In or after a procession.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयात्र/ अनु-यात्र f( आ)n. retinue , attendance

अनुयात्र/ अनु-यात्र f( आ)n. that which is required for a journey.

"https://sa.wiktionary.org/w/index.php?title=अनुयात्र&oldid=486253" इत्यस्माद् प्रतिप्राप्तम्