अनुयायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयायी, [न्] त्रि, (अनुयाति पश्चात् गच्छति, अनु + या + णिनि ।) सदृशः । पश्चाद्गामी । यथा । मुख्यानुयायिनि शिशावित्यनुबन्धशब्दार्थे अमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयायिन्¦ त्रि॰ अनुयाति पश्चात् गच्छति अनु + या--णिनिस्त्रियां ङीप्। पश्चाद्गन्तरि, सेवके, अनुचरे
“न्यषेधिशेषोऽप्यनुयायिवर्गः” इति रघुः सदृशे, मुख्यस्यानुगन्तरिशिशौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयायिन्¦ mfn. (-यी-यिनी-यि)
1. Following, consequent upon.
2. A follower, a dependent or attendant. E. अनु, and यायिन् who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयायिन् [anuyāyin], a. [P.III.2.78]

Following; attending, consequent. तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च Rām. 5.51.21. वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् R.2.19.

Like, similar.

Following a principal person as a teacher (मुख्यस्य अनुगन्ता शिशुः) m. A follower (lit. & fig.); रामानुजानुयायिनः followers of the doctrines of R.; a dependent or attendant; न्यषेधि शेषो$प्यनुयायिवर्गः R.2.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयायिन्/ अनु-यायिन् mfn. going after

अनुयायिन्/ अनु-यायिन् mfn. a follower , a dependant , attendant

अनुयायिन्/ अनु-यायिन् mfn. following , consequent upon.

"https://sa.wiktionary.org/w/index.php?title=अनुयायिन्&oldid=200091" इत्यस्माद् प्रतिप्राप्तम्