अनुयायी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयायी, [न्] त्रि, (अनुयाति पश्चात् गच्छति, अनु + या + णिनि ।) सदृशः । पश्चाद्गामी । यथा । मुख्यानुयायिनि शिशावित्यनुबन्धशब्दार्थे अमरः ॥

"https://sa.wiktionary.org/w/index.php?title=अनुयायी&oldid=486256" इत्यस्माद् प्रतिप्राप्तम्