अनुयुज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयुज् [anuyuj], 7 A.

To ask, question; किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त R.5.18; अन्वयुङ्क्त गुरुमीश्वरः क्षितेः 11.62; स्वजनस्य वार्तमयमन्वयुङ्क्त च Śi.13.68.

To examine (as an accused), put on trial; प्राङ्विवाको$नुयुञ्जीत विधिनानेन सान्त्वयन् Ms.8.79,259.

To impart or give, as instruction.

To order, enjoin.

To select as husband.

To request, beg; धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे Mb.5.72.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयुज्/ अनु- to join again S3Br. AitBr. ; to question , examine; to order; to enjoin: Caus. -योजयति, to place upon; to add Kaus3. : Desid. -युयुक्षति, to intend to question MBh.

"https://sa.wiktionary.org/w/index.php?title=अनुयुज्&oldid=200097" इत्यस्माद् प्रतिप्राप्तम्