अनुयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयोगः, पुं, (अनु + युज् + घञ् ।) प्रश्नः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयोग पुं।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

1।6।10।1।2

प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे। मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्.।

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयोग¦ पु॰ अनुयुज्यते कथनाय नियुज्यते अनु + युज-घञ्। प्रश्ने। सति हि प्रश्ने, पृष्टः कथनाय प्रवर्त्तते।
“निगृह्यानुयोगे चेति” पा॰। अनुपूर्ब्बात् युजेः प्रश्ना-र्थकता। तेन
“त्वया कियद्वेति तमन्वयुङ्क्त” इति रघौप्रश्नार्थकतया निर्द्देशः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयोग¦ m. (-गः)
1. A question.
2. Asking, solicitation.
3. Censure, re- proof.
4. Religious meditation, spiritual union. E. अनु with, and योग union.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयोगः [anuyōgḥ], 1 A question, inquiry, examination; या$स्मि सा$स्म्यनुयोगो मे न कर्तव्यः कथञ्चन Mb.13.93.82. अनियन्त्रणानुयोगस्तपस्विजनः Ś.1; निगृह्यानुयोगे P.VIII.2.94; वार्ता˚मधुराक्षरया च वाचा R.13.71.

Censure, reproof, punishment; नानुयोगा ब्राह्मणानां भवन्ति Mb.3.192.56.

Solicitation.

Exertion, effort; अनुयोगं विना तैलं तिलानां नोपजायते Pt.2.14.

Religious meditation; spiritual union.

Comment.

Comp. कृत् an interrogator.

a teacher, spiritual preceptor (अनुयोगं कृन्तति पश्नविषयसंशयं छिनत्ति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुयोग/ अनु-योग m. a question , examination

अनुयोग/ अनु-योग m. censure , reproof Nya1yad.

अनुयोग/ अनु-योग m. religious meditation , spiritual union.

"https://sa.wiktionary.org/w/index.php?title=अनुयोग&oldid=486259" इत्यस्माद् प्रतिप्राप्तम्