अनुरक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरक्तः, त्रि, (अनु + रन्ज + कर्त्तरि क्तः ।) आ- सक्तः । अनुरागयुक्तः । यथा, -- “अनुरक्तो गुणान् ब्रूते विरक्तो दूषणानि च” । इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरक्त¦ त्रि॰ अनु + रन्ज क्त। अनुरागयुक्ते, अनुगतः रक्तंरागम् अत्या॰ स॰। प्राप्तरक्तवर्णे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Fond of, attached to, liking, esteeming, loving.
2. Pleased. E. अनु, and रक्त affected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरक्त [anurakta], p. p.

Reddened, dyed, coloured; सन्ध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला Rām.6.111.88. कुण्डलमणिप्रभानुरक्त- गण्डस्थलः K.17.

Pleased, contented; loved, beloved; loyal, loyally devoted; अनुरक्तः शुचिर्दक्षः Ms.7.64; गुणानुरक्तामनुरक्तसाधनः Ki.1.31 having all means favourable to him.

Glowing; तापानुरक्तमधुना कमलं ध्रुवमीहते जेतुम् । Nāg.3.1. ˚प्रजः-लोकः beloved by people; attached or devoted to, fond of (with loc. or acc.); अपि वृषलमनुरक्ताः प्रकृतयः -अथ किम्-चन्द्रगुप्ते दृढमनुरक्ताः प्रकृतयः Mu.1; कथं वसन्तसेना आर्यचारुदत्तमनुरक्ता Mk.1; एषा भवन्त- मनुरक्ता Ś.6.19; अलभ्यमनुरक्तवान् कथय किंनु नारीजनम् Mu.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरक्त/ अनु-रक्त mfn. fond of , attached , pleased

अनुरक्त/ अनु-रक्त mfn. beloved.

"https://sa.wiktionary.org/w/index.php?title=अनुरक्त&oldid=200110" इत्यस्माद् प्रतिप्राप्तम्