अनुरणन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरणन¦ अनु + रण--ल्युट्। घण्टादिशब्दज प्रतिध्वन्यात्मकेशब्दसन्ताने व्यञ्जनरूपशब्दशक्तिभेदे, ध्वनिभेदे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरणनम् [anuraṇanam], 1 Sounding conformably to; a continuous tinkling echo produced by the sounds of bells, anklets &c.

The power of words called व्यञ्जन q. v.; the meaning suggested by what is actually stated; क्रमलक्ष्य- त्वादेवानुरणनरूपो यो व्यङ्ग्यः S. D.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरणन/ अनु-रणन n. sounding conformably to , echoing Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अनुरणन&oldid=486268" इत्यस्माद् प्रतिप्राप्तम्