अनुरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरस¦ त्रि॰ अनुगतो रसम्। माधुर्य्यादिरसानुगते
“भूमिजंगुरु नातिवातलं भूमितश्चास्यानुरस” इति
“मधुरानुरसंरूक्षं लवणानरसं लघु। नार्य्यास्तु मधुरं स्तन्यं कषयानुरसंहिममिति” च सुश्रुतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरस¦ m. (-सः)
1. (In poetry) a subordinate feeling or passion.
2. (In medicine) a secondary flavour, as a little sweetness in a sour fruit, &c. E. अनु and रस flavour.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरसः [anurasḥ] रसितम् [rasitam], रसितम् Echo, reverberation; ˚गुरु magnified by echo; अनुरसितगुरूणि स्त्यानमम्बूकृतानि U.2.21; (this same verse occurs in). Māl.9.6; Mv.5.41.

अनुरसः [anurasḥ], [अनुगतो रसम्]

A secondary feeling (in Rhet.).

A secondary flavour; लवण˚ saltish taste; मधुरानुरसं रूक्षं लवणानुरसं लघु । नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरस/ अनु-रस m. (in poetry) a subordinate feeling or passion

अनुरस/ अनु-रस m. a secondary flavour (as a little sweetness in a sour fruit , etc. ) Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुरस&oldid=486272" इत्यस्माद् प्रतिप्राप्तम्