अनुरसित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरसित [anurasita], a. Sounding, echoing; उद्ग्रीवैरनुरसितस्य पुष्करस्य M.1.21 accompanied in sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरसित/ अनु-रसित n. echo Ma1lati1m. Uttarar.

"https://sa.wiktionary.org/w/index.php?title=अनुरसित&oldid=486273" इत्यस्माद् प्रतिप्राप्तम्