अनुराग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागः, पुं, (अनु + रन्ज + भावे घञ् ।) प्रीतिः । आसक्तिः । तत्पर्य्यायः । रतिः २ रागः ३ अनु- तिः ४ । इति हेमचन्द्रः ॥ (“कण्टकितेन प्रथयति मय्यनुरागं कपोलेन” । इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग¦ पु॰ अनु + रन्ज + घञ्। अत्यन्तप्रीतौ, स्नेहे च। अनुरूपो रागः प्रा॰ स॰। अनुरूपरागे।
“अनुरागवन्तमपिलोचनयोरिति” माघः
“प्रणादस्तु शब्दः स्यादनुरागज” इत्यमरः।
“प्रियानुरागस्य मनःसमुन्नतेरिति” रघुः। अनुगतो रःगं गतिस॰। प्राप्तलौहित्यवर्ण्णे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग¦ m. (-गः) Attachment, love. E. अनु with, and रञ्ज to stain or colour, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग [anurāga], a. Become red, reddened.

गः Redness.

Devotion, attachment, contentment, loyalty (opp. अपरागः); love, affection, passion (with loc. or in comp.); आविर्भूतानुरागाः Mu.4.21; कण्टकितेन प्रथयति मय्यनुरागं कपोलेन Ś.3.14; R.3.1; बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्बलयम् Śi.9.8. ˚इङ्गितम् a gesture or external sign expressive of love; प्रसादस्तु शब्दः स्यादनुरागजः Ak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग/ अनु-राग m. attachment , affection , love , passion

अनुराग/ अनु-राग m. red colour S3is3. ix , 8 , etc.

"https://sa.wiktionary.org/w/index.php?title=अनुराग&oldid=507597" इत्यस्माद् प्रतिप्राप्तम्