अनुरागिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागी, [न्] त्रि, (अनु + रन्ज + कर्त्तरि घिनुण कुत्वं निपातनात् नलोपश्च ।) अनुरागविशिष्टः । अनुरक्तः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागिन्¦ त्रि॰ अनु + रन्ज--घिनुण् कुत्वम्। अनुराग-युक्ते स्त्रियां ङीप्।
“वेश्याञ्चाननुरागिणीमिति” सा॰ द॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागिन्¦ mfn. (-गी-गिणी-गि) Passion, impassioned, loving, in love. E. अनुराग, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागिन् [anurāgin] अनुरागवत् [anurāgavat], अनुरागवत् a.

Attached, enamoured, impassioned, inspired with love; स वृद्धस्तस्यामतीवानुरागवान् H.1; सा केनापि वणिक्पुत्रेण सहानुरागवती बभूव ibid.

Causing or inspiring love. -णी Personification of a musical note.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागिन्/ अनु-रागिन् mfn. impassioned , attached

अनुरागिन्/ अनु-रागिन् mfn. causing love

"https://sa.wiktionary.org/w/index.php?title=अनुरागिन्&oldid=486275" इत्यस्माद् प्रतिप्राप्तम्