अनुरुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुद्ध--¦ त्रि अनु + रुध--कर्म्मणि क्त। अपेक्षिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Soothed, pacified.
2. Checked, opposed. E. अनु and रुद्ध opposed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुद्ध [anuruddha], a.

Checked.

Opposed.

Pacified, soothed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुद्ध/ अनु-रुद्ध mfn. checked , opposed

अनुरुद्ध/ अनु-रुद्ध mfn. soothed , pacified

अनुरुद्ध/ अनु-रुद्ध m. N. of a cousin of शाक्यमुनि.

"https://sa.wiktionary.org/w/index.php?title=अनुरुद्ध&oldid=486281" इत्यस्माद् प्रतिप्राप्तम्