अनुरुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुध्¦ त्रि॰ अनु + रुध--क्विप्। अनुरोद्धरि अपेक्षके। कर्मणिक्विपि वेदे उपसर्गदीर्घः। अनुरुद्धे।
“आक्षित्पूर्व्वास्वपराअनूरुद् ऋ॰

३ ,

५५ ,

५ ,
“अनूरुद् अनुरुद्धमिति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुध् [anurudh], 7 U.

To obstruct, block up; शिलाभिर्ये मार्गमनुरुन्धन्ति Mb.; to surround, hem in; रुद्रानुचरैर्मखो महान् ... अन्वरुध्यत Bhāg.

To bind, fasten.

To stick or adhere to, follow closely, observe, practise; अनुरुध्या- दघं त्र्यहम् Ms.5.63 should observe impurity (be in mourning); पुमांसमनुरुध्य जाता पुमनुजा P.III.2.1 Sk. born immediately after a male.

To love, be fond of, or devoted to, attach oneself to. समस्थमनुरुध्यन्ते विषमस्थं त्यजन्ति च Rām.; सद्वृत्तिमनुरुध्यन्तां भवन्तः Mv.2 follow or adopt; स्वधर्ममनुरुन्धन्ते नातिक्रमम् Ki.11.78; नानुरोत्स्ये जगल्लक्ष्मीम् Bk.16.23 love, like.

To conform to, obey, follow, adapt oneself to, act up to; नियतिं लोक इवानुरुध्यते Ki.2.12: हन्त तिर्यञ्चो$पि परिचयमनुरुध्यन्ते U.3 remember or cherish (act up to it); मद्वचनमनुरुध्यते वा भवान् K.181,298; वात्सल्यमनुरुध्यन्ते महात्मनः Mv.6 feel the force of compassion; तेनापि रावणे मैत्रीमनुरुध्य व्यपेक्ष्यते Mv.5.34 following up; यदि गुरुष्वनुरुध्यसे Mv.3 regard with respect, obey; अनुरुध्यस्व भगवतो वसिष्ठस्यादेशम् U.4; चन्द्रकेतोर्वचनम् U.5.

To coax, gratify, flatter, soothe; इत्यादिभिः प्रियशतरैनुरुध्य मुग्धाम् U.3.26; अभिनवसेवकजने$पि एकमनुरुध्यते K.27 please by carefully attending to &c., show regard for; 248.

To urge, press, entreat, request; आगमनाय अनुरुध्यमानः K.277; तया चाहमनुरुध्य- मानस्तां बकुलमालां दत्तवान् Māl.1; सा च भीमधन्वना बलवदनुरुद्धा Dk.122 courted, wooed.

To assent or agree to, approve; like, comply with; प्रकृतयो न मे व्यसनमनुरुध्यन्ते Dk.16; यदि भगवाननुरुध्यते Mv.4 agree with me.

अनुरुध् [anurudh], a. [रुध-क्विप्]

One who obeys, conforms to &c.

Obeyed, observed, wanted (अपेक्षित), written as अनूरुध्; आक्षित् पूर्वास्वपरा अनूरुत् Rv.3.55.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरुध्/ अनु- to bar (as a way) MBh. xiii , 1649 ; to surround , confine , overcome BhP. etc. ; cl.4 A1. -रुध्यतेor ep. P. -रुध्यति(2. sg. -रुध्यसेRV. viii , 43 , 9 , etc. ) , to adhere to , be fond of , love; to coax , soothe , entreat.

अनुरुध्/ अनु-रुध् mfn. adhering to , loving VS. xxx , 9 (See. अनू-रुध्.)

"https://sa.wiktionary.org/w/index.php?title=अनुरुध्&oldid=200161" इत्यस्माद् प्रतिप्राप्तम्