अनुरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरूपः, त्रि, (रूपमनुगतः प्रादिसमासः ।) तुल्य- रूपः । सदृशः । यथा, -- “देबानामनुरूपा हि चरन्त्येते महीतले” । इति रामायणं ॥ (तुल्यगुणः । योग्यः । “तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” । इति रघुवंशे ।) ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरूप¦ अव्य॰ रूपस्य सादृश्ये योग्यत्वे वा अव्ययी॰। रूपस्य सादृश्ये, योग्यतायाञ्च। अर्श आद्यचि। तद्वतित्रि॰।
“अथानुरूपाभिनिवेशतोषिणेति” कुमा॰।
“सत्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत” गीता। द्वादशाहसाध्ये यागे वहिष्यवमानगतानां त्रयाणां तृचानांमध्ये मध्यमे तृचे।
“स्तोत्रियानुरूपौ तृचौ भवतः वृष-ण्वन्तस्तृचा भवन्ति तत्र उत्तमः पर्य्यास” इति ता॰ ब्रा॰। प्राकृतानां वहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रियः,अनुरूपः, पर्य्यासश्चेति त्रीणि नामानीति भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरूप¦ mfn. (-पः-पा-पं)
1. Like, resembling.
2. Fit, suitable.
3. According to. n. (-पं)
1. Conformity.
2. Assistance
3. Mediation, friendly interposition.
4. Hindrance, check. E. अनु like, and रूप form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरूप [anurūpa], a. [रूपस्य सदृशः योग्यो वा]

Like, resembling, corresponding to; शब्दानुरूपेण पराक्रमेण भवितव्यम् Pt.1; worthy of; आत्मानुरूपं वरम् Ś.1; रूपानुरूप K.192,23.

Suitable or fit, adapted to, according to, with gen. or in comp.; नैतदनुरूपं भवतः K.146,158; भव पितुरनुरूपस्त्वं गुणैर्लोककान्तैः V.5.21; काममननुरूपमस्या वपुषो वल्कलम् Ś.1; स्वप्रमाणानुरूपैः सेचनघटैः ibid.; सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत Bg.17.3; R.1.33; Me.13

पम् Resemblance, likeness, conformity.

Suitability, fitness; अपि जनकसुताया- स्तच्च तच्चानुरूपम् U.6.26. -पः The antistrophe, having the same metre as the स्तोत्रिय or strophe; the second of the three verses (तृ) recited together, the other two being स्तोत्रिय and पर्यास, एकस्तोत्रियेष्वहस्सु यो$न्यो$नन्तरः सो$नुरूपः Āśval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरूप/ अनु-रूप mfn. following the form , conformable , corresponding , like , fit , suitable

अनुरूप/ अनु-रूप mfn. adapted to , according to

अनुरूप/ अनु-रूप m. the Antistrophe which has the same metre as the स्तोत्रियor Strophe

अनुरूप/ अनु-रूप m. the second of three verses recited together

अनुरूप/ अनु-रूप n. conformity , suitability

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरूप पु.
उलटा छन्द, शस्त्र के आरम्भ में होता के द्वारा पाठ किया जाने वाला तृच एवं इसका छन्द तथा वर्णों की संख्या, पूर्ववर्ती स्तोत्रिय (छन्द) की अनुरूपता वाली विशिष्टताएँ, एवं देवतागण, आश्व.श्रौ.सू. 5.1०.26; देखें - शां.श्रौ.सू. 7.21.8; ला.श्रौ.सू. 3.7.2; द्रा.श्रौ.सू. 9.3.15; श्रौ.को (अं.) 2.6०1। अनुरूपपर्यास प्रति-छन्द (अनुरूप = उलटे छन्द) का अन्त, क्षु. 2.9.2। अनुलिख् (एक काष्ठीय तलवार = स्फ्य से) रेखा खींचना, मा.श्रौ.सू. 5.2.15.28 (वरुणप्रघास)। अनुलिम्प् पुताई करना, बौ.श्रौ.सू. 1०.5.15 (उखा)।

"https://sa.wiktionary.org/w/index.php?title=अनुरूप&oldid=486283" इत्यस्माद् प्रतिप्राप्तम्