अनुरोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधः, पुं, (अनु + रुध् + घञ् ।) आराध्या- देरिष्टसम्पादनं । उपरोधः । (“तदनुरोधात् कठोरगर्भामपि बधूं जानकीं विमुच्य गुरुजन- स्तत्र गतः” । इति उत्तरचरिते ।) तत्पर्य्यायः । अनुवर्त्तनं २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध पुं।

अनुसरणम्

समानार्थक:अनुरोध,अनुवर्तन,प्रसाद

2।8।12।2।3

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध¦ पु॰ अनु + रुध--घञ्। अनुसरणे, आराध्यादेरिष्ट-सम्पादनेच्छायाञ्च।
“मिवस्यानुरोधेन द्विविधं स्मृतमास-नमिति”
“नानुरोधोऽस्त्यनध्याये” इति च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध¦ m. (-धः) The accomplishing of a desired object for another person, obligingness, service. E. अनु, and रुध to confine, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधः [anurōdhḥ] धनम् [dhanam], धनम् 1 Compliance, gratification, fulfilling one's wishes &c.

Conformity, accordance, obedience, regard, consideration; धर्मानुरोधात् K.16,18,192; अत्र नानुरोधं तर्कये Mv.7 pleasure or gratification; आधारानु- रोधात् Mu.1.2 out of regard for; कविश्रमानुरोधाद्वा Ve. 1 in consideration of; दत्तोत्सेकः प्रलपति मया याज्ञवल्क्यानुरोधात् Mv.3.28,5. तदनुरोधात्-धेन accordingly, in accordance with it; वदेद्विपश्चिन्महतोनुरोधात् Pt.1.1 after great consideration; humouring; प्राप्तार्थग्रहणं द्रव्यपरीवर्तोनुरोधनम् H. 2.11; reference (of a rule.)

Pressing, urging, coaxing; entreaty, solicitation, request; क इवात्रानुरोधः K. 29; तदनुरोधात् 135; विनानुरोधात्स्वहितेच्छयैव Ś.2.81.

Bearing of a rule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध/ अनु-रोध m. obliging or fulfilling the wishes (of any one)

अनुरोध/ अनु-रोध m. obligingness , compliance

अनुरोध/ अनु-रोध m. consideration , respect

अनुरोध/ अनु-रोध m. reference or bearing of a rule.

"https://sa.wiktionary.org/w/index.php?title=अनुरोध&oldid=486285" इत्यस्माद् प्रतिप्राप्तम्