अनुलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलिप् [anulip], 6 P. To anoint, besmear (with perfumes &c. after bathing); smear, daub, cover over; वपुरन्वलिप्त न वधूः Śi.9.51,9.15; प्रभानुलिप्तश्रीवत्सम् R.1.1 covered with; तच्छायानुलिप्तभूतलाम् K.131; हरिभिरचिरभासा तेजसा चानुलिप्तैः Ś.7.7; so स्नातानुलिप्तः; तिमिरानुलिप्त enveloped in darkness; स्नापितो$नुलेपितश्च Dk.71 besmeared with perfumes &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलिप्/ अनु- P. to anoint , besmear; A1. to anoint one's self after (bathing): Caus. -लेपयति, to cause to be anointed.

"https://sa.wiktionary.org/w/index.php?title=अनुलिप्&oldid=200189" इत्यस्माद् प्रतिप्राप्तम्