अनुलेपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेपनम्, क्ली, (अनु + लिप् + भावे ल्युट् ।) पात्रे गन्धद्रव्यादिलेपनं । तद्द्रव्यञ्च । तस्य गुणाः । प्रीत्योजःशुक्रवृद्धिकारित्वं । घर्म्मदौर्गन्ध्यतन्द्रा- तापश्रमनाशित्वञ्च । इति राजवल्लभः ॥ (“निर- स्तमाल्याभरणानुलेपनाः” । इति ऋतुसंहारे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेपन¦ न॰ अनु + लिप--भावे ल्युट्। चन्दनादिमर्दने
“धात्रीफलं तथा दद्यादनुलेपनकारणादिति” पुरा॰। करणे ल्युट्। अनुलेपसाधने चन्दनादौ द्रव्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेपन¦ n. (-नं)
1. Anointing the body with unguents.
2. Unguent so used.
3. Oily or emollient application E. अनु, and लेपन anointing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेपन/ अनु-लेपन n. anointing the body

अनुलेपन/ अनु-लेपन n. unguent so used

अनुलेपन/ अनु-लेपन n. oily or emollient application.

"https://sa.wiktionary.org/w/index.php?title=अनुलेपन&oldid=486295" इत्यस्माद् प्रतिप्राप्तम्