अनुलोम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोमः, पुं, (अनुपूर्ब्बात् लोमशब्दात् अच्, प्रत्यन्व- वेति अच् ।) यथाक्रमं । अविलोमः । यथा, -- “वर्णमाला समाख्याता अनुलोमविलोमिका” । इति तन्त्रसारे नारदवचनं ॥ (क्रमानुगतः । अनु- कूलः । “जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः” । इति शिशुपालबधे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम¦ पु॰ यथाक्रमे अव्ययी॰ अच्समा॰। यथाक्रमे।
“अनुलोमविलोमाभ्यां मातृकार्ण्णान् जपेद्बुध इति तन्त्र॰
“तत्र प्रतिलोममालिम्पेन्नानुलोममिति” सुश्रुतम् अनु-गतः लोम आनुरूप्यम् रोम वा प्रा॰ स॰। आनु-रूप्यप्राप्ते, यथाक्रमप्राप्ते च त्रि॰
“सवर्णासु पुत्राः सवर्णाभवन्ति अनुलोमजा मातृवर्णा” इति विष्णुस॰ अनुलोमंकृष्टं क्षेत्रं प्रतिलोलं कर्षति सि॰ कौ॰। अनुगतरोमे च।
“अनुलोमाः सुलोमाश्च रुचिरा रोमराजय” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम¦ mfn. (-मः-मा-मं) Regular, successive, with the hair or grain. E. अनु, and लोमन् hair of the body.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम [anulōma], a. [अनुगतः लोम P.V.4.75.]

'With the hair', regular, in natural order, successive (opp. प्रतिलोम); hence favourable, agreeable; ˚सुखो वायु- रनुसारयतीव माम् Rām.; त्रिरेनामनुलोमामनुमार्ष्टि Śat. Br.; °reeकृष्टं क्षेत्रं प्रतिलोमं कर्षति Sk. ploughed in the regular direction.

Mixed as a tribe. -मा A woman of the lower caste than that of the man's whom she marries; सकामास्वनु- लोमासु न दोषस्त्वन्यथा दमः Y.2.288. -मम् adv. In regular or natural order; प्रतिलोममालिम्पेन्नानुलोमम् Suśr. -माः (pl.) Mixed castes. -Comp. -अय a. having fortune favourable. -अर्थ a. speaking in favour of; जडानप्यनु- लोमार्थान् प्रवाचः कृतिनां गिरः Śi.2.25. -कल्पः the thirty-fourth of the Atharvaveda Pariśiṣṭas. -ग a. straight going; प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः Mb.3.19.92.-ज, -जन्मन् a. born in due gradation, offspring of a mother inferior in caste to the father; said of the mixed tribes; संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः Ms.1.25; Y.1.95. -परिणीत a. married in regular gradation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम/ अनु-लोम mf( आ)n. " with the hair or grain " (opposed to प्रति-लोमSee. ) , in a natural direction , in order , regular , successive

अनुलोम/ अनु-लोम mf( आ)n. conformable

अनुलोम/ अनु-लोम m. pl. " descendants of an अनुलोमा" , mixed castes , ( g. उपका-दिSee. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Saimhikeya. वा. ६८. १९.

"https://sa.wiktionary.org/w/index.php?title=अनुलोम&oldid=486296" इत्यस्माद् प्रतिप्राप्तम्